Declension table of ?śilpārthasāra

Deva

MasculineSingularDualPlural
Nominativeśilpārthasāraḥ śilpārthasārau śilpārthasārāḥ
Vocativeśilpārthasāra śilpārthasārau śilpārthasārāḥ
Accusativeśilpārthasāram śilpārthasārau śilpārthasārān
Instrumentalśilpārthasāreṇa śilpārthasārābhyām śilpārthasāraiḥ śilpārthasārebhiḥ
Dativeśilpārthasārāya śilpārthasārābhyām śilpārthasārebhyaḥ
Ablativeśilpārthasārāt śilpārthasārābhyām śilpārthasārebhyaḥ
Genitiveśilpārthasārasya śilpārthasārayoḥ śilpārthasārāṇām
Locativeśilpārthasāre śilpārthasārayoḥ śilpārthasāreṣu

Compound śilpārthasāra -

Adverb -śilpārthasāram -śilpārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria