सुबन्तावली ?शिल्पार्थसार

Roma

पुमान्एकद्विबहु
प्रथमाशिल्पार्थसारः शिल्पार्थसारौ शिल्पार्थसाराः
सम्बोधनम्शिल्पार्थसार शिल्पार्थसारौ शिल्पार्थसाराः
द्वितीयाशिल्पार्थसारम् शिल्पार्थसारौ शिल्पार्थसारान्
तृतीयाशिल्पार्थसारेण शिल्पार्थसाराभ्याम् शिल्पार्थसारैः शिल्पार्थसारेभिः
चतुर्थीशिल्पार्थसाराय शिल्पार्थसाराभ्याम् शिल्पार्थसारेभ्यः
पञ्चमीशिल्पार्थसारात् शिल्पार्थसाराभ्याम् शिल्पार्थसारेभ्यः
षष्ठीशिल्पार्थसारस्य शिल्पार्थसारयोः शिल्पार्थसाराणाम्
सप्तमीशिल्पार्थसारे शिल्पार्थसारयोः शिल्पार्थसारेषु

समास शिल्पार्थसार

अव्यय ॰शिल्पार्थसारम् ॰शिल्पार्थसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria