Declension table of śilodbhava

Deva

NeuterSingularDualPlural
Nominativeśilodbhavam śilodbhave śilodbhavāni
Vocativeśilodbhava śilodbhave śilodbhavāni
Accusativeśilodbhavam śilodbhave śilodbhavāni
Instrumentalśilodbhavena śilodbhavābhyām śilodbhavaiḥ
Dativeśilodbhavāya śilodbhavābhyām śilodbhavebhyaḥ
Ablativeśilodbhavāt śilodbhavābhyām śilodbhavebhyaḥ
Genitiveśilodbhavasya śilodbhavayoḥ śilodbhavānām
Locativeśilodbhave śilodbhavayoḥ śilodbhaveṣu

Compound śilodbhava -

Adverb -śilodbhavam -śilodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria