Declension table of śilodbhava

Deva

MasculineSingularDualPlural
Nominativeśilodbhavaḥ śilodbhavau śilodbhavāḥ
Vocativeśilodbhava śilodbhavau śilodbhavāḥ
Accusativeśilodbhavam śilodbhavau śilodbhavān
Instrumentalśilodbhavena śilodbhavābhyām śilodbhavaiḥ śilodbhavebhiḥ
Dativeśilodbhavāya śilodbhavābhyām śilodbhavebhyaḥ
Ablativeśilodbhavāt śilodbhavābhyām śilodbhavebhyaḥ
Genitiveśilodbhavasya śilodbhavayoḥ śilodbhavānām
Locativeśilodbhave śilodbhavayoḥ śilodbhaveṣu

Compound śilodbhava -

Adverb -śilodbhavam -śilodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria