Declension table of śilīndhra

Deva

NeuterSingularDualPlural
Nominativeśilīndhram śilīndhre śilīndhrāṇi
Vocativeśilīndhra śilīndhre śilīndhrāṇi
Accusativeśilīndhram śilīndhre śilīndhrāṇi
Instrumentalśilīndhreṇa śilīndhrābhyām śilīndhraiḥ
Dativeśilīndhrāya śilīndhrābhyām śilīndhrebhyaḥ
Ablativeśilīndhrāt śilīndhrābhyām śilīndhrebhyaḥ
Genitiveśilīndhrasya śilīndhrayoḥ śilīndhrāṇām
Locativeśilīndhre śilīndhrayoḥ śilīndhreṣu

Compound śilīndhra -

Adverb -śilīndhram -śilīndhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria