Declension table of śilīndhra

Deva

MasculineSingularDualPlural
Nominativeśilīndhraḥ śilīndhrau śilīndhrāḥ
Vocativeśilīndhra śilīndhrau śilīndhrāḥ
Accusativeśilīndhram śilīndhrau śilīndhrān
Instrumentalśilīndhreṇa śilīndhrābhyām śilīndhraiḥ śilīndhrebhiḥ
Dativeśilīndhrāya śilīndhrābhyām śilīndhrebhyaḥ
Ablativeśilīndhrāt śilīndhrābhyām śilīndhrebhyaḥ
Genitiveśilīndhrasya śilīndhrayoḥ śilīndhrāṇām
Locativeśilīndhre śilīndhrayoḥ śilīndhreṣu

Compound śilīndhra -

Adverb -śilīndhram -śilīndhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria