Declension table of ?śilāpratikṛti

Deva

FeminineSingularDualPlural
Nominativeśilāpratikṛtiḥ śilāpratikṛtī śilāpratikṛtayaḥ
Vocativeśilāpratikṛte śilāpratikṛtī śilāpratikṛtayaḥ
Accusativeśilāpratikṛtim śilāpratikṛtī śilāpratikṛtīḥ
Instrumentalśilāpratikṛtyā śilāpratikṛtibhyām śilāpratikṛtibhiḥ
Dativeśilāpratikṛtyai śilāpratikṛtaye śilāpratikṛtibhyām śilāpratikṛtibhyaḥ
Ablativeśilāpratikṛtyāḥ śilāpratikṛteḥ śilāpratikṛtibhyām śilāpratikṛtibhyaḥ
Genitiveśilāpratikṛtyāḥ śilāpratikṛteḥ śilāpratikṛtyoḥ śilāpratikṛtīnām
Locativeśilāpratikṛtyām śilāpratikṛtau śilāpratikṛtyoḥ śilāpratikṛtiṣu

Compound śilāpratikṛti -

Adverb -śilāpratikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria