सुबन्तावली ?शिलाप्रतिकृतिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शिलाप्रतिकृतिः | शिलाप्रतिकृती | शिलाप्रतिकृतयः |
सम्बोधनम् | शिलाप्रतिकृते | शिलाप्रतिकृती | शिलाप्रतिकृतयः |
द्वितीया | शिलाप्रतिकृतिम् | शिलाप्रतिकृती | शिलाप्रतिकृतीः |
तृतीया | शिलाप्रतिकृत्या | शिलाप्रतिकृतिभ्याम् | शिलाप्रतिकृतिभिः |
चतुर्थी | शिलाप्रतिकृत्यै शिलाप्रतिकृतये | शिलाप्रतिकृतिभ्याम् | शिलाप्रतिकृतिभ्यः |
पञ्चमी | शिलाप्रतिकृत्याः शिलाप्रतिकृतेः | शिलाप्रतिकृतिभ्याम् | शिलाप्रतिकृतिभ्यः |
षष्ठी | शिलाप्रतिकृत्याः शिलाप्रतिकृतेः | शिलाप्रतिकृत्योः | शिलाप्रतिकृतीनाम् |
सप्तमी | शिलाप्रतिकृत्याम् शिलाप्रतिकृतौ | शिलाप्रतिकृत्योः | शिलाप्रतिकृतिषु |