Declension table of śilāpaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśilāpaṭṭaḥ śilāpaṭṭau śilāpaṭṭāḥ
Vocativeśilāpaṭṭa śilāpaṭṭau śilāpaṭṭāḥ
Accusativeśilāpaṭṭam śilāpaṭṭau śilāpaṭṭān
Instrumentalśilāpaṭṭena śilāpaṭṭābhyām śilāpaṭṭaiḥ śilāpaṭṭebhiḥ
Dativeśilāpaṭṭāya śilāpaṭṭābhyām śilāpaṭṭebhyaḥ
Ablativeśilāpaṭṭāt śilāpaṭṭābhyām śilāpaṭṭebhyaḥ
Genitiveśilāpaṭṭasya śilāpaṭṭayoḥ śilāpaṭṭānām
Locativeśilāpaṭṭe śilāpaṭṭayoḥ śilāpaṭṭeṣu

Compound śilāpaṭṭa -

Adverb -śilāpaṭṭam -śilāpaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria