Declension table of śilākuṭṭa

Deva

MasculineSingularDualPlural
Nominativeśilākuṭṭaḥ śilākuṭṭau śilākuṭṭāḥ
Vocativeśilākuṭṭa śilākuṭṭau śilākuṭṭāḥ
Accusativeśilākuṭṭam śilākuṭṭau śilākuṭṭān
Instrumentalśilākuṭṭena śilākuṭṭābhyām śilākuṭṭaiḥ śilākuṭṭebhiḥ
Dativeśilākuṭṭāya śilākuṭṭābhyām śilākuṭṭebhyaḥ
Ablativeśilākuṭṭāt śilākuṭṭābhyām śilākuṭṭebhyaḥ
Genitiveśilākuṭṭasya śilākuṭṭayoḥ śilākuṭṭānām
Locativeśilākuṭṭe śilākuṭṭayoḥ śilākuṭṭeṣu

Compound śilākuṭṭa -

Adverb -śilākuṭṭam -śilākuṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria