Declension table of śilākṣara

Deva

NeuterSingularDualPlural
Nominativeśilākṣaram śilākṣare śilākṣarāṇi
Vocativeśilākṣara śilākṣare śilākṣarāṇi
Accusativeśilākṣaram śilākṣare śilākṣarāṇi
Instrumentalśilākṣareṇa śilākṣarābhyām śilākṣaraiḥ
Dativeśilākṣarāya śilākṣarābhyām śilākṣarebhyaḥ
Ablativeśilākṣarāt śilākṣarābhyām śilākṣarebhyaḥ
Genitiveśilākṣarasya śilākṣarayoḥ śilākṣarāṇām
Locativeśilākṣare śilākṣarayoḥ śilākṣareṣu

Compound śilākṣara -

Adverb -śilākṣaram -śilākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria