Declension table of ?śilājatukalpa

Deva

MasculineSingularDualPlural
Nominativeśilājatukalpaḥ śilājatukalpau śilājatukalpāḥ
Vocativeśilājatukalpa śilājatukalpau śilājatukalpāḥ
Accusativeśilājatukalpam śilājatukalpau śilājatukalpān
Instrumentalśilājatukalpena śilājatukalpābhyām śilājatukalpaiḥ śilājatukalpebhiḥ
Dativeśilājatukalpāya śilājatukalpābhyām śilājatukalpebhyaḥ
Ablativeśilājatukalpāt śilājatukalpābhyām śilājatukalpebhyaḥ
Genitiveśilājatukalpasya śilājatukalpayoḥ śilājatukalpānām
Locativeśilājatukalpe śilājatukalpayoḥ śilājatukalpeṣu

Compound śilājatukalpa -

Adverb -śilājatukalpam -śilājatukalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria