सुबन्तावली ?शिलाजतुकल्प

Roma

पुमान्एकद्विबहु
प्रथमाशिलाजतुकल्पः शिलाजतुकल्पौ शिलाजतुकल्पाः
सम्बोधनम्शिलाजतुकल्प शिलाजतुकल्पौ शिलाजतुकल्पाः
द्वितीयाशिलाजतुकल्पम् शिलाजतुकल्पौ शिलाजतुकल्पान्
तृतीयाशिलाजतुकल्पेन शिलाजतुकल्पाभ्याम् शिलाजतुकल्पैः शिलाजतुकल्पेभिः
चतुर्थीशिलाजतुकल्पाय शिलाजतुकल्पाभ्याम् शिलाजतुकल्पेभ्यः
पञ्चमीशिलाजतुकल्पात् शिलाजतुकल्पाभ्याम् शिलाजतुकल्पेभ्यः
षष्ठीशिलाजतुकल्पस्य शिलाजतुकल्पयोः शिलाजतुकल्पानाम्
सप्तमीशिलाजतुकल्पे शिलाजतुकल्पयोः शिलाजतुकल्पेषु

समास शिलाजतुकल्प

अव्यय ॰शिलाजतुकल्पम् ॰शिलाजतुकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria