Declension table of śikhariṇī

Deva

FeminineSingularDualPlural
Nominativeśikhariṇī śikhariṇyau śikhariṇyaḥ
Vocativeśikhariṇi śikhariṇyau śikhariṇyaḥ
Accusativeśikhariṇīm śikhariṇyau śikhariṇīḥ
Instrumentalśikhariṇyā śikhariṇībhyām śikhariṇībhiḥ
Dativeśikhariṇyai śikhariṇībhyām śikhariṇībhyaḥ
Ablativeśikhariṇyāḥ śikhariṇībhyām śikhariṇībhyaḥ
Genitiveśikhariṇyāḥ śikhariṇyoḥ śikhariṇīnām
Locativeśikhariṇyām śikhariṇyoḥ śikhariṇīṣu

Compound śikhariṇi - śikhariṇī -

Adverb -śikhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria