Declension table of ?śikhāgradatā

Deva

FeminineSingularDualPlural
Nominativeśikhāgradatā śikhāgradate śikhāgradatāḥ
Vocativeśikhāgradate śikhāgradate śikhāgradatāḥ
Accusativeśikhāgradatām śikhāgradate śikhāgradatāḥ
Instrumentalśikhāgradatayā śikhāgradatābhyām śikhāgradatābhiḥ
Dativeśikhāgradatāyai śikhāgradatābhyām śikhāgradatābhyaḥ
Ablativeśikhāgradatāyāḥ śikhāgradatābhyām śikhāgradatābhyaḥ
Genitiveśikhāgradatāyāḥ śikhāgradatayoḥ śikhāgradatānām
Locativeśikhāgradatāyām śikhāgradatayoḥ śikhāgradatāsu

Adverb -śikhāgradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria