सुबन्तावली शिखाग्रदता

Roma

स्त्रीएकद्विबहु
प्रथमाशिखाग्रदता शिखाग्रदते शिखाग्रदताः
सम्बोधनम्शिखाग्रदते शिखाग्रदते शिखाग्रदताः
द्वितीयाशिखाग्रदताम् शिखाग्रदते शिखाग्रदताः
तृतीयाशिखाग्रदतया शिखाग्रदताभ्याम् शिखाग्रदताभिः
चतुर्थीशिखाग्रदतायै शिखाग्रदताभ्याम् शिखाग्रदताभ्यः
पञ्चमीशिखाग्रदतायाः शिखाग्रदताभ्याम् शिखाग्रदताभ्यः
षष्ठीशिखाग्रदतायाः शिखाग्रदतयोः शिखाग्रदतानाम्
सप्तमीशिखाग्रदतायाम् शिखाग्रदतयोः शिखाग्रदतासु

अव्यय ॰शिखाग्रदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria