Declension table of śikṣa

Deva

MasculineSingularDualPlural
Nominativeśikṣaḥ śikṣau śikṣāḥ
Vocativeśikṣa śikṣau śikṣāḥ
Accusativeśikṣam śikṣau śikṣān
Instrumentalśikṣeṇa śikṣābhyām śikṣaiḥ śikṣebhiḥ
Dativeśikṣāya śikṣābhyām śikṣebhyaḥ
Ablativeśikṣāt śikṣābhyām śikṣebhyaḥ
Genitiveśikṣasya śikṣayoḥ śikṣāṇām
Locativeśikṣe śikṣayoḥ śikṣeṣu

Compound śikṣa -

Adverb -śikṣam -śikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria