Declension table of ?śīrṣāhārya

Deva

MasculineSingularDualPlural
Nominativeśīrṣāhāryaḥ śīrṣāhāryau śīrṣāhāryāḥ
Vocativeśīrṣāhārya śīrṣāhāryau śīrṣāhāryāḥ
Accusativeśīrṣāhāryam śīrṣāhāryau śīrṣāhāryān
Instrumentalśīrṣāhāryeṇa śīrṣāhāryābhyām śīrṣāhāryaiḥ śīrṣāhāryebhiḥ
Dativeśīrṣāhāryāya śīrṣāhāryābhyām śīrṣāhāryebhyaḥ
Ablativeśīrṣāhāryāt śīrṣāhāryābhyām śīrṣāhāryebhyaḥ
Genitiveśīrṣāhāryasya śīrṣāhāryayoḥ śīrṣāhāryāṇām
Locativeśīrṣāhārye śīrṣāhāryayoḥ śīrṣāhāryeṣu

Compound śīrṣāhārya -

Adverb -śīrṣāhāryam -śīrṣāhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria