सुबन्तावली ?शीर्षाहार्य

Roma

पुमान्एकद्विबहु
प्रथमाशीर्षाहार्यः शीर्षाहार्यौ शीर्षाहार्याः
सम्बोधनम्शीर्षाहार्य शीर्षाहार्यौ शीर्षाहार्याः
द्वितीयाशीर्षाहार्यम् शीर्षाहार्यौ शीर्षाहार्यान्
तृतीयाशीर्षाहार्येण शीर्षाहार्याभ्याम् शीर्षाहार्यैः शीर्षाहार्येभिः
चतुर्थीशीर्षाहार्याय शीर्षाहार्याभ्याम् शीर्षाहार्येभ्यः
पञ्चमीशीर्षाहार्यात् शीर्षाहार्याभ्याम् शीर्षाहार्येभ्यः
षष्ठीशीर्षाहार्यस्य शीर्षाहार्ययोः शीर्षाहार्याणाम्
सप्तमीशीर्षाहार्ये शीर्षाहार्ययोः शीर्षाहार्येषु

समास शीर्षाहार्य

अव्यय ॰शीर्षाहार्यम् ॰शीर्षाहार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria