Declension table of ?śīlataṭa

Deva

MasculineSingularDualPlural
Nominativeśīlataṭaḥ śīlataṭau śīlataṭāḥ
Vocativeśīlataṭa śīlataṭau śīlataṭāḥ
Accusativeśīlataṭam śīlataṭau śīlataṭān
Instrumentalśīlataṭena śīlataṭābhyām śīlataṭaiḥ śīlataṭebhiḥ
Dativeśīlataṭāya śīlataṭābhyām śīlataṭebhyaḥ
Ablativeśīlataṭāt śīlataṭābhyām śīlataṭebhyaḥ
Genitiveśīlataṭasya śīlataṭayoḥ śīlataṭānām
Locativeśīlataṭe śīlataṭayoḥ śīlataṭeṣu

Compound śīlataṭa -

Adverb -śīlataṭam -śīlataṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria