सुबन्तावली ?शीलतट

Roma

पुमान्एकद्विबहु
प्रथमाशीलतटः शीलतटौ शीलतटाः
सम्बोधनम्शीलतट शीलतटौ शीलतटाः
द्वितीयाशीलतटम् शीलतटौ शीलतटान्
तृतीयाशीलतटेन शीलतटाभ्याम् शीलतटैः शीलतटेभिः
चतुर्थीशीलतटाय शीलतटाभ्याम् शीलतटेभ्यः
पञ्चमीशीलतटात् शीलतटाभ्याम् शीलतटेभ्यः
षष्ठीशीलतटस्य शीलतटयोः शीलतटानाम्
सप्तमीशीलतटे शीलतटयोः शीलतटेषु

समास शीलतट

अव्यय ॰शीलतटम् ॰शीलतटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria