Declension table of śiṅghāṇaka

Deva

MasculineSingularDualPlural
Nominativeśiṅghāṇakaḥ śiṅghāṇakau śiṅghāṇakāḥ
Vocativeśiṅghāṇaka śiṅghāṇakau śiṅghāṇakāḥ
Accusativeśiṅghāṇakam śiṅghāṇakau śiṅghāṇakān
Instrumentalśiṅghāṇakena śiṅghāṇakābhyām śiṅghāṇakaiḥ śiṅghāṇakebhiḥ
Dativeśiṅghāṇakāya śiṅghāṇakābhyām śiṅghāṇakebhyaḥ
Ablativeśiṅghāṇakāt śiṅghāṇakābhyām śiṅghāṇakebhyaḥ
Genitiveśiṅghāṇakasya śiṅghāṇakayoḥ śiṅghāṇakānām
Locativeśiṅghāṇake śiṅghāṇakayoḥ śiṅghāṇakeṣu

Compound śiṅghāṇaka -

Adverb -śiṅghāṇakam -śiṅghāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria