Declension table of ?śiṅgadharaṇīśa

Deva

MasculineSingularDualPlural
Nominativeśiṅgadharaṇīśaḥ śiṅgadharaṇīśau śiṅgadharaṇīśāḥ
Vocativeśiṅgadharaṇīśa śiṅgadharaṇīśau śiṅgadharaṇīśāḥ
Accusativeśiṅgadharaṇīśam śiṅgadharaṇīśau śiṅgadharaṇīśān
Instrumentalśiṅgadharaṇīśena śiṅgadharaṇīśābhyām śiṅgadharaṇīśaiḥ śiṅgadharaṇīśebhiḥ
Dativeśiṅgadharaṇīśāya śiṅgadharaṇīśābhyām śiṅgadharaṇīśebhyaḥ
Ablativeśiṅgadharaṇīśāt śiṅgadharaṇīśābhyām śiṅgadharaṇīśebhyaḥ
Genitiveśiṅgadharaṇīśasya śiṅgadharaṇīśayoḥ śiṅgadharaṇīśānām
Locativeśiṅgadharaṇīśe śiṅgadharaṇīśayoḥ śiṅgadharaṇīśeṣu

Compound śiṅgadharaṇīśa -

Adverb -śiṅgadharaṇīśam -śiṅgadharaṇīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria