सुबन्तावली ?शिङ्गधरणीश

Roma

पुमान्एकद्विबहु
प्रथमाशिङ्गधरणीशः शिङ्गधरणीशौ शिङ्गधरणीशाः
सम्बोधनम्शिङ्गधरणीश शिङ्गधरणीशौ शिङ्गधरणीशाः
द्वितीयाशिङ्गधरणीशम् शिङ्गधरणीशौ शिङ्गधरणीशान्
तृतीयाशिङ्गधरणीशेन शिङ्गधरणीशाभ्याम् शिङ्गधरणीशैः शिङ्गधरणीशेभिः
चतुर्थीशिङ्गधरणीशाय शिङ्गधरणीशाभ्याम् शिङ्गधरणीशेभ्यः
पञ्चमीशिङ्गधरणीशात् शिङ्गधरणीशाभ्याम् शिङ्गधरणीशेभ्यः
षष्ठीशिङ्गधरणीशस्य शिङ्गधरणीशयोः शिङ्गधरणीशानाम्
सप्तमीशिङ्गधरणीशे शिङ्गधरणीशयोः शिङ्गधरणीशेषु

समास शिङ्गधरणीश

अव्यय ॰शिङ्गधरणीशम् ॰शिङ्गधरणीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria