Declension table of śibi

Deva

MasculineSingularDualPlural
Nominativeśibiḥ śibī śibayaḥ
Vocativeśibe śibī śibayaḥ
Accusativeśibim śibī śibīn
Instrumentalśibinā śibibhyām śibibhiḥ
Dativeśibaye śibibhyām śibibhyaḥ
Ablativeśibeḥ śibibhyām śibibhyaḥ
Genitiveśibeḥ śibyoḥ śibīnām
Locativeśibau śibyoḥ śibiṣu

Compound śibi -

Adverb -śibi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria