Declension table of ?śiṣyapradeya

Deva

MasculineSingularDualPlural
Nominativeśiṣyapradeyaḥ śiṣyapradeyau śiṣyapradeyāḥ
Vocativeśiṣyapradeya śiṣyapradeyau śiṣyapradeyāḥ
Accusativeśiṣyapradeyam śiṣyapradeyau śiṣyapradeyān
Instrumentalśiṣyapradeyena śiṣyapradeyābhyām śiṣyapradeyaiḥ śiṣyapradeyebhiḥ
Dativeśiṣyapradeyāya śiṣyapradeyābhyām śiṣyapradeyebhyaḥ
Ablativeśiṣyapradeyāt śiṣyapradeyābhyām śiṣyapradeyebhyaḥ
Genitiveśiṣyapradeyasya śiṣyapradeyayoḥ śiṣyapradeyānām
Locativeśiṣyapradeye śiṣyapradeyayoḥ śiṣyapradeyeṣu

Compound śiṣyapradeya -

Adverb -śiṣyapradeyam -śiṣyapradeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria