सुबन्तावली ?शिष्यप्रदेय

Roma

पुमान्एकद्विबहु
प्रथमाशिष्यप्रदेयः शिष्यप्रदेयौ शिष्यप्रदेयाः
सम्बोधनम्शिष्यप्रदेय शिष्यप्रदेयौ शिष्यप्रदेयाः
द्वितीयाशिष्यप्रदेयम् शिष्यप्रदेयौ शिष्यप्रदेयान्
तृतीयाशिष्यप्रदेयेन शिष्यप्रदेयाभ्याम् शिष्यप्रदेयैः शिष्यप्रदेयेभिः
चतुर्थीशिष्यप्रदेयाय शिष्यप्रदेयाभ्याम् शिष्यप्रदेयेभ्यः
पञ्चमीशिष्यप्रदेयात् शिष्यप्रदेयाभ्याम् शिष्यप्रदेयेभ्यः
षष्ठीशिष्यप्रदेयस्य शिष्यप्रदेययोः शिष्यप्रदेयानाम्
सप्तमीशिष्यप्रदेये शिष्यप्रदेययोः शिष्यप्रदेयेषु

समास शिष्यप्रदेय

अव्यय ॰शिष्यप्रदेयम् ॰शिष्यप्रदेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria