Declension table of ?śiṣṭācīrṇa

Deva

MasculineSingularDualPlural
Nominativeśiṣṭācīrṇaḥ śiṣṭācīrṇau śiṣṭācīrṇāḥ
Vocativeśiṣṭācīrṇa śiṣṭācīrṇau śiṣṭācīrṇāḥ
Accusativeśiṣṭācīrṇam śiṣṭācīrṇau śiṣṭācīrṇān
Instrumentalśiṣṭācīrṇena śiṣṭācīrṇābhyām śiṣṭācīrṇaiḥ śiṣṭācīrṇebhiḥ
Dativeśiṣṭācīrṇāya śiṣṭācīrṇābhyām śiṣṭācīrṇebhyaḥ
Ablativeśiṣṭācīrṇāt śiṣṭācīrṇābhyām śiṣṭācīrṇebhyaḥ
Genitiveśiṣṭācīrṇasya śiṣṭācīrṇayoḥ śiṣṭācīrṇānām
Locativeśiṣṭācīrṇe śiṣṭācīrṇayoḥ śiṣṭācīrṇeṣu

Compound śiṣṭācīrṇa -

Adverb -śiṣṭācīrṇam -śiṣṭācīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria