सुबन्तावली ?शिष्टाचीर्ण

Roma

पुमान्एकद्विबहु
प्रथमाशिष्टाचीर्णः शिष्टाचीर्णौ शिष्टाचीर्णाः
सम्बोधनम्शिष्टाचीर्ण शिष्टाचीर्णौ शिष्टाचीर्णाः
द्वितीयाशिष्टाचीर्णम् शिष्टाचीर्णौ शिष्टाचीर्णान्
तृतीयाशिष्टाचीर्णेन शिष्टाचीर्णाभ्याम् शिष्टाचीर्णैः शिष्टाचीर्णेभिः
चतुर्थीशिष्टाचीर्णाय शिष्टाचीर्णाभ्याम् शिष्टाचीर्णेभ्यः
पञ्चमीशिष्टाचीर्णात् शिष्टाचीर्णाभ्याम् शिष्टाचीर्णेभ्यः
षष्ठीशिष्टाचीर्णस्य शिष्टाचीर्णयोः शिष्टाचीर्णानाम्
सप्तमीशिष्टाचीर्णे शिष्टाचीर्णयोः शिष्टाचीर्णेषु

समास शिष्टाचीर्ण

अव्यय ॰शिष्टाचीर्णम् ॰शिष्टाचीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria