Declension table of ?śiṃśumāraśānti

Deva

FeminineSingularDualPlural
Nominativeśiṃśumāraśāntiḥ śiṃśumāraśāntī śiṃśumāraśāntayaḥ
Vocativeśiṃśumāraśānte śiṃśumāraśāntī śiṃśumāraśāntayaḥ
Accusativeśiṃśumāraśāntim śiṃśumāraśāntī śiṃśumāraśāntīḥ
Instrumentalśiṃśumāraśāntyā śiṃśumāraśāntibhyām śiṃśumāraśāntibhiḥ
Dativeśiṃśumāraśāntyai śiṃśumāraśāntaye śiṃśumāraśāntibhyām śiṃśumāraśāntibhyaḥ
Ablativeśiṃśumāraśāntyāḥ śiṃśumāraśānteḥ śiṃśumāraśāntibhyām śiṃśumāraśāntibhyaḥ
Genitiveśiṃśumāraśāntyāḥ śiṃśumāraśānteḥ śiṃśumāraśāntyoḥ śiṃśumāraśāntīnām
Locativeśiṃśumāraśāntyām śiṃśumāraśāntau śiṃśumāraśāntyoḥ śiṃśumāraśāntiṣu

Compound śiṃśumāraśānti -

Adverb -śiṃśumāraśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria