सुबन्तावली ?शिंशुमारशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाशिंशुमारशान्तिः शिंशुमारशान्ती शिंशुमारशान्तयः
सम्बोधनम्शिंशुमारशान्ते शिंशुमारशान्ती शिंशुमारशान्तयः
द्वितीयाशिंशुमारशान्तिम् शिंशुमारशान्ती शिंशुमारशान्तीः
तृतीयाशिंशुमारशान्त्या शिंशुमारशान्तिभ्याम् शिंशुमारशान्तिभिः
चतुर्थीशिंशुमारशान्त्यै शिंशुमारशान्तये शिंशुमारशान्तिभ्याम् शिंशुमारशान्तिभ्यः
पञ्चमीशिंशुमारशान्त्याः शिंशुमारशान्तेः शिंशुमारशान्तिभ्याम् शिंशुमारशान्तिभ्यः
षष्ठीशिंशुमारशान्त्याः शिंशुमारशान्तेः शिंशुमारशान्त्योः शिंशुमारशान्तीनाम्
सप्तमीशिंशुमारशान्त्याम् शिंशुमारशान्तौ शिंशुमारशान्त्योः शिंशुमारशान्तिषु

समास शिंशुमारशान्ति

अव्यय ॰शिंशुमारशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria