Declension table of ?śaśapada

Deva

NeuterSingularDualPlural
Nominativeśaśapadam śaśapade śaśapadāni
Vocativeśaśapada śaśapade śaśapadāni
Accusativeśaśapadam śaśapade śaśapadāni
Instrumentalśaśapadena śaśapadābhyām śaśapadaiḥ
Dativeśaśapadāya śaśapadābhyām śaśapadebhyaḥ
Ablativeśaśapadāt śaśapadābhyām śaśapadebhyaḥ
Genitiveśaśapadasya śaśapadayoḥ śaśapadānām
Locativeśaśapade śaśapadayoḥ śaśapadeṣu

Compound śaśapada -

Adverb -śaśapadam -śaśapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria