सुबन्तावली ?शशपद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशपदम् शशपदे शशपदानि
सम्बोधनम्शशपद शशपदे शशपदानि
द्वितीयाशशपदम् शशपदे शशपदानि
तृतीयाशशपदेन शशपदाभ्याम् शशपदैः
चतुर्थीशशपदाय शशपदाभ्याम् शशपदेभ्यः
पञ्चमीशशपदात् शशपदाभ्याम् शशपदेभ्यः
षष्ठीशशपदस्य शशपदयोः शशपदानाम्
सप्तमीशशपदे शशपदयोः शशपदेषु

समास शशपद

अव्यय ॰शशपदम् ॰शशपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria