Declension table of ?śaśaloman

Deva

MasculineSingularDualPlural
Nominativeśaśalomā śaśalomānau śaśalomānaḥ
Vocativeśaśaloman śaśalomānau śaśalomānaḥ
Accusativeśaśalomānam śaśalomānau śaśalomnaḥ
Instrumentalśaśalomnā śaśalomabhyām śaśalomabhiḥ
Dativeśaśalomne śaśalomabhyām śaśalomabhyaḥ
Ablativeśaśalomnaḥ śaśalomabhyām śaśalomabhyaḥ
Genitiveśaśalomnaḥ śaśalomnoḥ śaśalomnām
Locativeśaśalomni śaśalomani śaśalomnoḥ śaśalomasu

Compound śaśaloma -

Adverb -śaśalomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria