सुबन्तावली ?शशलोमन्

Roma

पुमान्एकद्विबहु
प्रथमाशशलोमा शशलोमानौ शशलोमानः
सम्बोधनम्शशलोमन् शशलोमानौ शशलोमानः
द्वितीयाशशलोमानम् शशलोमानौ शशलोम्नः
तृतीयाशशलोम्ना शशलोमभ्याम् शशलोमभिः
चतुर्थीशशलोम्ने शशलोमभ्याम् शशलोमभ्यः
पञ्चमीशशलोम्नः शशलोमभ्याम् शशलोमभ्यः
षष्ठीशशलोम्नः शशलोम्नोः शशलोम्नाम्
सप्तमीशशलोम्नि शशलोमनि शशलोम्नोः शशलोमसु

समास शशलोम

अव्यय ॰शशलोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria