Declension table of ?śaśalakṣman

Deva

NeuterSingularDualPlural
Nominativeśaśalakṣma śaśalakṣmaṇī śaśalakṣmāṇi
Vocativeśaśalakṣman śaśalakṣma śaśalakṣmaṇī śaśalakṣmāṇi
Accusativeśaśalakṣma śaśalakṣmaṇī śaśalakṣmāṇi
Instrumentalśaśalakṣmaṇā śaśalakṣmabhyām śaśalakṣmabhiḥ
Dativeśaśalakṣmaṇe śaśalakṣmabhyām śaśalakṣmabhyaḥ
Ablativeśaśalakṣmaṇaḥ śaśalakṣmabhyām śaśalakṣmabhyaḥ
Genitiveśaśalakṣmaṇaḥ śaśalakṣmaṇoḥ śaśalakṣmaṇām
Locativeśaśalakṣmaṇi śaśalakṣmaṇoḥ śaśalakṣmasu

Compound śaśalakṣma -

Adverb -śaśalakṣma -śaśalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria