सुबन्तावली ?शशलक्ष्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशलक्ष्म शशलक्ष्मणी शशलक्ष्माणि
सम्बोधनम्शशलक्ष्मन् शशलक्ष्म शशलक्ष्मणी शशलक्ष्माणि
द्वितीयाशशलक्ष्म शशलक्ष्मणी शशलक्ष्माणि
तृतीयाशशलक्ष्मणा शशलक्ष्मभ्याम् शशलक्ष्मभिः
चतुर्थीशशलक्ष्मणे शशलक्ष्मभ्याम् शशलक्ष्मभ्यः
पञ्चमीशशलक्ष्मणः शशलक्ष्मभ्याम् शशलक्ष्मभ्यः
षष्ठीशशलक्ष्मणः शशलक्ष्मणोः शशलक्ष्मणाम्
सप्तमीशशलक्ष्मणि शशलक्ष्मणोः शशलक्ष्मसु

समास शशलक्ष्म

अव्यय ॰शशलक्ष्म ॰शशलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria