Declension table of ?śaśalakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśaśalakṣaṇaḥ śaśalakṣaṇau śaśalakṣaṇāḥ
Vocativeśaśalakṣaṇa śaśalakṣaṇau śaśalakṣaṇāḥ
Accusativeśaśalakṣaṇam śaśalakṣaṇau śaśalakṣaṇān
Instrumentalśaśalakṣaṇena śaśalakṣaṇābhyām śaśalakṣaṇaiḥ śaśalakṣaṇebhiḥ
Dativeśaśalakṣaṇāya śaśalakṣaṇābhyām śaśalakṣaṇebhyaḥ
Ablativeśaśalakṣaṇāt śaśalakṣaṇābhyām śaśalakṣaṇebhyaḥ
Genitiveśaśalakṣaṇasya śaśalakṣaṇayoḥ śaśalakṣaṇānām
Locativeśaśalakṣaṇe śaśalakṣaṇayoḥ śaśalakṣaṇeṣu

Compound śaśalakṣaṇa -

Adverb -śaśalakṣaṇam -śaśalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria