सुबन्तावली ?शशलक्षण

Roma

पुमान्एकद्विबहु
प्रथमाशशलक्षणः शशलक्षणौ शशलक्षणाः
सम्बोधनम्शशलक्षण शशलक्षणौ शशलक्षणाः
द्वितीयाशशलक्षणम् शशलक्षणौ शशलक्षणान्
तृतीयाशशलक्षणेन शशलक्षणाभ्याम् शशलक्षणैः शशलक्षणेभिः
चतुर्थीशशलक्षणाय शशलक्षणाभ्याम् शशलक्षणेभ्यः
पञ्चमीशशलक्षणात् शशलक्षणाभ्याम् शशलक्षणेभ्यः
षष्ठीशशलक्षणस्य शशलक्षणयोः शशलक्षणानाम्
सप्तमीशशलक्षणे शशलक्षणयोः शशलक्षणेषु

समास शशलक्षण

अव्यय ॰शशलक्षणम् ॰शशलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria