Declension table of ?śaśakādhama

Deva

MasculineSingularDualPlural
Nominativeśaśakādhamaḥ śaśakādhamau śaśakādhamāḥ
Vocativeśaśakādhama śaśakādhamau śaśakādhamāḥ
Accusativeśaśakādhamam śaśakādhamau śaśakādhamān
Instrumentalśaśakādhamena śaśakādhamābhyām śaśakādhamaiḥ śaśakādhamebhiḥ
Dativeśaśakādhamāya śaśakādhamābhyām śaśakādhamebhyaḥ
Ablativeśaśakādhamāt śaśakādhamābhyām śaśakādhamebhyaḥ
Genitiveśaśakādhamasya śaśakādhamayoḥ śaśakādhamānām
Locativeśaśakādhame śaśakādhamayoḥ śaśakādhameṣu

Compound śaśakādhama -

Adverb -śaśakādhamam -śaśakādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria