सुबन्तावली ?शशकाधम

Roma

पुमान्एकद्विबहु
प्रथमाशशकाधमः शशकाधमौ शशकाधमाः
सम्बोधनम्शशकाधम शशकाधमौ शशकाधमाः
द्वितीयाशशकाधमम् शशकाधमौ शशकाधमान्
तृतीयाशशकाधमेन शशकाधमाभ्याम् शशकाधमैः शशकाधमेभिः
चतुर्थीशशकाधमाय शशकाधमाभ्याम् शशकाधमेभ्यः
पञ्चमीशशकाधमात् शशकाधमाभ्याम् शशकाधमेभ्यः
षष्ठीशशकाधमस्य शशकाधमयोः शशकाधमानाम्
सप्तमीशशकाधमे शशकाधमयोः शशकाधमेषु

समास शशकाधम

अव्यय ॰शशकाधमम् ॰शशकाधमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria