Declension table of ?śaśaghna

Deva

MasculineSingularDualPlural
Nominativeśaśaghnaḥ śaśaghnau śaśaghnāḥ
Vocativeśaśaghna śaśaghnau śaśaghnāḥ
Accusativeśaśaghnam śaśaghnau śaśaghnān
Instrumentalśaśaghnena śaśaghnābhyām śaśaghnaiḥ śaśaghnebhiḥ
Dativeśaśaghnāya śaśaghnābhyām śaśaghnebhyaḥ
Ablativeśaśaghnāt śaśaghnābhyām śaśaghnebhyaḥ
Genitiveśaśaghnasya śaśaghnayoḥ śaśaghnānām
Locativeśaśaghne śaśaghnayoḥ śaśaghneṣu

Compound śaśaghna -

Adverb -śaśaghnam -śaśaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria