सुबन्तावली ?शशघ्न

Roma

पुमान्एकद्विबहु
प्रथमाशशघ्नः शशघ्नौ शशघ्नाः
सम्बोधनम्शशघ्न शशघ्नौ शशघ्नाः
द्वितीयाशशघ्नम् शशघ्नौ शशघ्नान्
तृतीयाशशघ्नेन शशघ्नाभ्याम् शशघ्नैः शशघ्नेभिः
चतुर्थीशशघ्नाय शशघ्नाभ्याम् शशघ्नेभ्यः
पञ्चमीशशघ्नात् शशघ्नाभ्याम् शशघ्नेभ्यः
षष्ठीशशघ्नस्य शशघ्नयोः शशघ्नानाम्
सप्तमीशशघ्ने शशघ्नयोः शशघ्नेषु

समास शशघ्न

अव्यय ॰शशघ्नम् ॰शशघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria