Declension table of ?śaśaghātaka

Deva

MasculineSingularDualPlural
Nominativeśaśaghātakaḥ śaśaghātakau śaśaghātakāḥ
Vocativeśaśaghātaka śaśaghātakau śaśaghātakāḥ
Accusativeśaśaghātakam śaśaghātakau śaśaghātakān
Instrumentalśaśaghātakena śaśaghātakābhyām śaśaghātakaiḥ śaśaghātakebhiḥ
Dativeśaśaghātakāya śaśaghātakābhyām śaśaghātakebhyaḥ
Ablativeśaśaghātakāt śaśaghātakābhyām śaśaghātakebhyaḥ
Genitiveśaśaghātakasya śaśaghātakayoḥ śaśaghātakānām
Locativeśaśaghātake śaśaghātakayoḥ śaśaghātakeṣu

Compound śaśaghātaka -

Adverb -śaśaghātakam -śaśaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria