सुबन्तावली ?शशघातक

Roma

पुमान्एकद्विबहु
प्रथमाशशघातकः शशघातकौ शशघातकाः
सम्बोधनम्शशघातक शशघातकौ शशघातकाः
द्वितीयाशशघातकम् शशघातकौ शशघातकान्
तृतीयाशशघातकेन शशघातकाभ्याम् शशघातकैः शशघातकेभिः
चतुर्थीशशघातकाय शशघातकाभ्याम् शशघातकेभ्यः
पञ्चमीशशघातकात् शशघातकाभ्याम् शशघातकेभ्यः
षष्ठीशशघातकस्य शशघातकयोः शशघातकानाम्
सप्तमीशशघातके शशघातकयोः शशघातकेषु

समास शशघातक

अव्यय ॰शशघातकम् ॰शशघातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria