Declension table of ?śaśadharamukhī

Deva

FeminineSingularDualPlural
Nominativeśaśadharamukhī śaśadharamukhyau śaśadharamukhyaḥ
Vocativeśaśadharamukhi śaśadharamukhyau śaśadharamukhyaḥ
Accusativeśaśadharamukhīm śaśadharamukhyau śaśadharamukhīḥ
Instrumentalśaśadharamukhyā śaśadharamukhībhyām śaśadharamukhībhiḥ
Dativeśaśadharamukhyai śaśadharamukhībhyām śaśadharamukhībhyaḥ
Ablativeśaśadharamukhyāḥ śaśadharamukhībhyām śaśadharamukhībhyaḥ
Genitiveśaśadharamukhyāḥ śaśadharamukhyoḥ śaśadharamukhīṇām
Locativeśaśadharamukhyām śaśadharamukhyoḥ śaśadharamukhīṣu

Compound śaśadharamukhi - śaśadharamukhī -

Adverb -śaśadharamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria