सुबन्तावली ?शशधरमुखी

Roma

स्त्रीएकद्विबहु
प्रथमाशशधरमुखी शशधरमुख्यौ शशधरमुख्यः
सम्बोधनम्शशधरमुखि शशधरमुख्यौ शशधरमुख्यः
द्वितीयाशशधरमुखीम् शशधरमुख्यौ शशधरमुखीः
तृतीयाशशधरमुख्या शशधरमुखीभ्याम् शशधरमुखीभिः
चतुर्थीशशधरमुख्यै शशधरमुखीभ्याम् शशधरमुखीभ्यः
पञ्चमीशशधरमुख्याः शशधरमुखीभ्याम् शशधरमुखीभ्यः
षष्ठीशशधरमुख्याः शशधरमुख्योः शशधरमुखीणाम्
सप्तमीशशधरमुख्याम् शशधरमुख्योः शशधरमुखीषु

समास शशधरमुखि शशधरमुखी

अव्यय ॰शशधरमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria