Declension table of ?śaśāṅkavadanā

Deva

FeminineSingularDualPlural
Nominativeśaśāṅkavadanā śaśāṅkavadane śaśāṅkavadanāḥ
Vocativeśaśāṅkavadane śaśāṅkavadane śaśāṅkavadanāḥ
Accusativeśaśāṅkavadanām śaśāṅkavadane śaśāṅkavadanāḥ
Instrumentalśaśāṅkavadanayā śaśāṅkavadanābhyām śaśāṅkavadanābhiḥ
Dativeśaśāṅkavadanāyai śaśāṅkavadanābhyām śaśāṅkavadanābhyaḥ
Ablativeśaśāṅkavadanāyāḥ śaśāṅkavadanābhyām śaśāṅkavadanābhyaḥ
Genitiveśaśāṅkavadanāyāḥ śaśāṅkavadanayoḥ śaśāṅkavadanānām
Locativeśaśāṅkavadanāyām śaśāṅkavadanayoḥ śaśāṅkavadanāsu

Adverb -śaśāṅkavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria