सुबन्तावली ?शशाङ्कवदना

Roma

स्त्रीएकद्विबहु
प्रथमाशशाङ्कवदना शशाङ्कवदने शशाङ्कवदनाः
सम्बोधनम्शशाङ्कवदने शशाङ्कवदने शशाङ्कवदनाः
द्वितीयाशशाङ्कवदनाम् शशाङ्कवदने शशाङ्कवदनाः
तृतीयाशशाङ्कवदनया शशाङ्कवदनाभ्याम् शशाङ्कवदनाभिः
चतुर्थीशशाङ्कवदनायै शशाङ्कवदनाभ्याम् शशाङ्कवदनाभ्यः
पञ्चमीशशाङ्कवदनायाः शशाङ्कवदनाभ्याम् शशाङ्कवदनाभ्यः
षष्ठीशशाङ्कवदनायाः शशाङ्कवदनयोः शशाङ्कवदनानाम्
सप्तमीशशाङ्कवदनायाम् शशाङ्कवदनयोः शशाङ्कवदनासु

अव्यय ॰शशाङ्कवदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria