Declension table of ?śaśāṅkatanaya

Deva

MasculineSingularDualPlural
Nominativeśaśāṅkatanayaḥ śaśāṅkatanayau śaśāṅkatanayāḥ
Vocativeśaśāṅkatanaya śaśāṅkatanayau śaśāṅkatanayāḥ
Accusativeśaśāṅkatanayam śaśāṅkatanayau śaśāṅkatanayān
Instrumentalśaśāṅkatanayena śaśāṅkatanayābhyām śaśāṅkatanayaiḥ śaśāṅkatanayebhiḥ
Dativeśaśāṅkatanayāya śaśāṅkatanayābhyām śaśāṅkatanayebhyaḥ
Ablativeśaśāṅkatanayāt śaśāṅkatanayābhyām śaśāṅkatanayebhyaḥ
Genitiveśaśāṅkatanayasya śaśāṅkatanayayoḥ śaśāṅkatanayānām
Locativeśaśāṅkatanaye śaśāṅkatanayayoḥ śaśāṅkatanayeṣu

Compound śaśāṅkatanaya -

Adverb -śaśāṅkatanayam -śaśāṅkatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria